No. 2134
唐梵文字一卷
夫欲?识两国言音者。须是师资相乘。或是西国人亦须晓解悉昙童梵汉之语者。或是博学君子欲得作学汉梵之语者。悉昙文字五天音旨不出此途傅大瑜伽教千岁阿闍梨方傅流通此地并是中天音韵最密要文字出自声明论本。但有学唐梵之语者。得此为首。余语皆通。梵汉两本同学习者。细用其心。一二年间即堪翻译两国言音字义同美。夫欲翻译持念习瑜伽行者。先令精冻此文梵汉双译梵字汉字汉识梵言。梵呼汉字者或多或并有二合三合或单或䨱但看字母音韵具在别卷声韵两段理令诸家有元之教乃各题名目下量汉字智者鉴详傅于后代。
傅五部瑜伽持念教北平八力子全真集
唐梵文字
cina唐 brahma梵
dvai两 biṣayaṃ国
vacanāṃ言 svara音
lekhā文 akṣara字
eka一 bidharaccha卷
svarga天 pṛthibi地
sūrya日 candra月
cchāyā阴 ātapaḥ阳
paripūrṇu圆 adeśa矩
divāaḥ昼 rāttri夜
ālokaḥ明 andhakaraḥ暗
devagarjati雷 bimyu电
vāyu风 varṣa雨
tāraka星 srota流
megha云 bidanita散
yati往 gata来
āiśa去 raigṛhṇa取
pūrva东 paśvima西
dakṣiṇa南 uttara北
upara上 heṣṭa下
parasmara相 prativaddha辅
svāmi君 mantri臣
dāsa仆 dibīra使
mahargha贵 samargha贱
kumāra童 vala((vālaubhra?))竪
niyata刊 śānta定
parivartta品 dravya物
abhiṣeka策 sthita立
nagara州 svāmi主
sarasvati辨 śikṣāca教
niti礼 lekhaḥ书
svāpita置 uru((?))设
sahāṃga((?))卫 nigama府
pitā父 mātā母
jyeṣṭabhrāta兄 kanyasābhrāta弟
śoka孝 artha让
vṛhata弘 prasāda抚
bhāghinīya甥 sara舅
pṛthak异 paridheṣi隣
jyeṣṭa伯 pitṛya叔
ekasthā同 mela聚
praṇama奉 kāri事
mitra友 makṣa朋
vinī不 āvṛta怿
daridra贪 adravya窭
parvata山 aṃgaṇa庭
ucchrapita轩 cchattra盖
śuci净 aṭavī野
puṣpa华 stambha柱
puṣṭa美 sāmāpta景
sahasra千 śarada秋
kuśala嘉 saṃcāra传
prabheda万 puraṇa古
puruṣa男 strī女
pratyāgamana迎 vivaha嫁
hakkāra唤 jīvitaṃ命
nimitta招 ākarṣa追
kriṇa买 vikrīṇa卖
haṭṭa市 prasāra店
nikkala出 praviśa入
gṛhī俗 karaṇīya缁
saṃvyavahara交 java驰
vaṇija商 bikrīṇā货
prasādika妍 durvarṇu丑
valavahuḥ强 durvala羸
pūrva先 prasāda蒙
stoka少 phovani赠
adya今 pratipūja酬
guru重 hovaṇa((?))遗
eka一 śrūta闻
śilā砥 śaila砺
puna再 saṃjñā想
garhaṇa藏 nīti规
sairava谨 śarīra身
pardhva节 durbhikṣā俭
vigatā离 iha此
ata面 ko谁
niṣṭa降 vara希
virūpa恶 nirnṛta灭
sarvakāla常 guruśraddhā敦
puṇya福 svasthita绥
pīṭa祸 yathā如
pratiśavda响 pradyuttara应
kuśala善 yathā若
cchaya影 anupa((?))随
citrakarmma图 nāma名
muktā璀 śreṣṭamusala㻮
kuṭa积 saṃskāra行
guṇaja藏 śaddhāla蕤
tathā如 guru钦
bidaḥ睿 prajñā哲
yathā犹 vaḍita里
śavda声 āra锥
yatkiṃci咸 mahā京
gaurava遵 guṇa德
kacchapa龟 udghāṭa启
devata神 śastā师
vyākhyānaṃ讲 patha道
śastra论 maṃju妙
āsphoṭa激 dyota扬
byavahāra理 artha致
akṣara文 āsthāyi参
upurapara叠 talasi席
prajñā聪 atikrāntā过
dṛṣṭā阅 catvāra肆
saṃpura((?))玉 racana砌
mrera推 bhadra贤
pāṣaṇa石 vāha渠
bhaga((?))让 anatikrama次
vicāra捡 pratyakṣa验
hoti是 anyathā非
pravijaya提 sama撕
mūrkha愚 jñāna智
kākali指 patita落
prava㴟 puṣpa花
śoka诗 niṣpanna成
piḍa公 maryādā含
surāga翠 kalāma笔
a na不 accha停
roma毫 pada句
nirupatrava宁 parivartta易
akṣara字 abhiprāya意
saṃketa在 rija忠
spraṣṭa有 pratiṣedha弗
api尚 mithyā邪
prosāka((?))媚 kevala独
praviveka畅 gambhīra幽
satva情 avanata偏
ākarṣa抽 praśnika雅
cinta思 kuśala善
sayaho((?))戒 keṭṭa((?))成
jana仁 nadya纵
citta心 ma匪
bhājana器 bhāga寸
cihna标 mā勿
jñāgupsā((?))嫌 kharkhaṭa固
duṣkara难 saṃmanta周
saṃpanna备 sapta七
krama步 vak辞
dūra远 trīṇi三
saṃkṣepa略 duravabodhati玄
guhya秘 tulya冲
śraddhā信 sthita在
jana人 abhiprasaṃna诚
nātavao((?))未 sravati沦
patita堕 katvavāra兵
śastra戎 setu偃
śula戟 yodha武
kṣatrīya帝 agetabhū((?))腾
jyeti辉 riddhi((?))通
rathya衢 dhāva走
sthānaśāla驿 grantha结
kṣuṇṇavarmma陌 pariveṣṭa萦
dhvaja旗 nava九
nadya江 hakṣa((?))跃
pakṣa羽 catvāra四
samudra海 darśaya星
tejanāṃ威 tāṃmra铜
gṛhavaṃga梁 cchitṛ截
prapāta险 khaṅga剑
dhavalaghara阁 prayojana要
ṭāvajya((?))机 bhalla将
avaskanda谋 vidhavī[(宋-木+?)/(冗-几+力)]
vināśa败 anta临
ddhanddha敌 kadāci虑
parama征 jaya胜
kaṅja怀 mahā大
bhaya惧 dadāmi锥
svalpa劣 mā莫
paribhava欺 matsya鱼
vitarka丽 kevala并
krama进 krauṅca鹤
phalganapakṣa翼 yugala双
utayati飞 rukta赤
cinta心 jāla罔
kavaṭa诈 pītalaṃ黄
udbheda泉 aṃguṣṭa损
pratyeka期 adi元
prathama首 tuṣṭa忻
utsāha効 dāya赏
sthānaṃ职 anutnata靡
vicikitsā疑 vāhu肢
ūrū肱 yatna竭
dṛḍha操 sakhaya佐
paricāraka弼 deva天
sopānāṃ基 svāmi君
mantrī臣 gaurava道
acaśa合 adhakā宜
ramaṇi保 maṃtrī神
daetao姿 caṇakātalāra((?))米
aṭṭakaṇika面 idhara柴
aṃgara炭 pucya养
jāta生 hota是
āśṛta托 ghṛta苏
taila油 ṣaṇi石
mākṣika蜜 lavaṇa盐
śukta醋 tīvalā羹
drava臛 maṇḍa饼
phala菓 modaya喜
latuka团 guḍa糖
ikṣu蔗 āsvāda噉
carva嚼 sādrarka姜
tumbhuruphala椒 rarthī芥
piṇḍala末 paca煮
pakka熟 anumāna斟
darviuttola酌 gau恭
rava谨 apekṣa敬
dhara持 phela((?))盘
pātra盂 sṝtisana箸
sakāra着 pheḍa却
veśa坐 aghila小
khaṭṭa床 granthi返
vandha沽 vastra衣
koṇa角 bhuṃja喰
samapta萝 saṃcāra迁
sthāna位 danta齿
kāṣṭa木 kaṃkada梳
dhova濯 gāva牛
śakṛgī冀 pralepa涂
puṃcchida拭 śoca洗
prakṣalita条 kalāci匙
caṅṭu? koṣṭika仓
gaṃja库 randhanaśala厨
śalamaṇḍapi厅 ṭhavasukha安
saṃcaya堵 sthālī釜
kaṭṭaha罐 ṭuri((?))刀
adātrāṃ((?))枪 ghaṭa盆
kudbha瓮 kuṭārī斧
śūrpa箕 rajju绳
varatraṃ素 atikrama违
viloma拒 rājaśāsana勅
ekeka条 rajakula官
adhikaraṇa司 graha执
bandha缚 parimāla养
śarīra身 janīhi知
manda患 sahāya逐
śānti静 vana林
tanu薄 gramana专
caryā崇 svabhūmi社
prabhūta多 saṃpraṣa遣
eta斯 sīvana村
lagna着 vasanta春
hala耕 vāvi种
vavaḥ植 āheṭā?
kṣetra畒 samāra营
kṛṣi农 udghāṭa决
puṣkaraṇī油 avatāra降
varbha((?))泽 hala梨
mathi攚 dāna施
śyamaddhā((?))功 sālasya嬾
katvāvāra夫 sūryodaya晨
śayati霖 umyukta勒
satyuruṣa土 rātrī霄
udita兴 mastrāka鞭
lakuṭa伏 śakaśa东
yuga轝 khara驴
bhāra驮 aśva马
yāna乘 phala排
śakti槊 dhanuṣi弓
kāṇḍa箭 śatru逆
aḍaloma顺 bhaga分寸
dhyānya稻 tila麻
sasya豆 godhūma麦
śalaka筹 māva量
daśaāphaka斛 prastha升
gaṇanta数 gaṇana计
gaṇita算 bhaṅga布
paṭṭa绢 ristāhakta((?))尺
hasta肘 sthiya((?))手
bhṛtaka雇 ārgha价
āśraya依 vidasti度
pratyaya凭 sūtraṃ((?))缕
sūcī针 sūtraṃ綖
kagha裁 sīva缝
vīthī街 gīti吟
bīdhiraccha巷 nāda吼
ruṣṭa嗔 hasita㗛
maṅgalya吉 amaṅgalya凶
cchinda绝 śikhara岭
nava新 aṃkura芝
ākāśa碧 空
pīḍa危 kuṃja峦
purāṇa旧 kesara蘂
kusudbhavarṇa江 udghāḍa鲜
vaddhana带 pathya宜
ākarṣa攀 bhagga折
sāmanya共 āsarbha鄙
kṣetraṃ田 ghara家
pītāmahā翁 ārāma园
riṣi仙 vṛkṣa树
mṛga鹿 udyāna苑
rāja王 koṭṭa城
gṛha舍 ṭāṅga梨
syāṃ之 viṣaya国
kalpa劫 anumāna比
callani罗 koṭṭa((?))城
parivartta廻 avaloka观
prīti恋 anya别
pakāra报 ākaṃkṣa望
prasāda恩 jāta生
kukkuṭa鷄 śikhara峯
antarvāna隐 asthika骨
nāga龙 cchidra穴
adṛśya潜 saṃsthāna形
dhyāna禅 nadī河
pānīyaṃ水 gambhīra浚
śīla戒 girimūrva巘
saila岩 svaccha清
kuvja俯 karuṇa悲
raja尘 sīmā?
maitrī慈 patāka和
sadā求 kampa振
prajñā惠 ūlka炬
dīrgha长 prabha荣
aḍalagna扶 sīmasanvi关
ṣaṭ六 gati趣
udghāḍa开 dhephita((?))围
daśa十 andhakāra冥
apanaya祛 bheta除
śītajvara虐 biṣa毒
hastanakṣatra轸 kṣanti忍
kṛṣṇa黔 śapa?
gandha虗 kūṭi堂
vyūha严 pratimā像
lekha书 likha写
śreṣṭa尊 sūtra经
buddha佛 dharmma法
sthāna处 sārya((?))位
saṃgha僧佉 gaurava道
jvala明 tatkāla当
prakrama修 vyavasthā轨
śakaṭapatha辙 phokka至
nirvāṇa涅 盘
nagara城 kāṣaya袈
裟 karaka瓶
prātra钵 śayana卧
asana贝 vastra衣
parhyaṇa裳 prāṇaka虫
mūṣaka鼠 trasta恐
carvati却 dhauvana院
soṣaṇa洒 prasāra舒
bikasa张 varṇakamvala?
毹 pṛṅga绫
citra锦 sūcikarmma绣
savarṇu铿 śavya锵
lajja耻 nāsti无
jugupsā嫌 kastorī麝
dhūma香 stotra赞
stavādi咏 gāyi歌
tūri管 nṛtya舞
bheri鼓 sughoṣaka笙
vīna篁 śikṣa学
paṇḍinya问 vipula博
jūta弄 vrahma梵
svara音 cchoṭika弹
jihva舌 siddhāṃ悉
昙 mara莫
bismara忌 praṇidhāna愿
eta慈 labha利
prasveda润 samanta普
uṇḍka((?))洽 nāsti无
sīmā彊 tavā旦
aṅga题 aṣṭa八
śata百 anya余
samanā皆 nipuṇa审
pratyavekṣa详 kṣaṇika聊
śarīraprakāśaḥ申 śikṣā学
bhāṣa语 iccha欲
yaśa? lekha天
likhaḥ章 hetu因
karmma业 bipākapratyuvāca报
āśṛta托 pratibimba形
mātu母 garbha腹
a无 bidyā明
prabha((?))发 saṃ((?))行
svarā((?))试 syāṃ之
vihāna((?))起 ktaśaulā((?))催
nāma名 rūpa色
evaṃ是 asti有
ṣaḍa六 yatana处
gati奚 udghāḍa开
dṛṣṭa见 jāta生
vyakta虽 tuṣṭa喜
vṛddha老 mṛta死
nivartta还 rudana哀
udvega忧 karuṇi悲
pūrvaanādi始 gata去
duḥkha苦 kleśa恼
anta终 savaṭasatvā廻
tathā如 gata来
mahā大 ārya圣
tikkala出 dṛṣṭa见
ekikā布 viṣayaṃ国
parivartta转 maṃju好
dharmma为 cakra轮
ati极 etatū斯
sama沈 juṃjji溺
anati始 nacya从
mṛga鹿 udyānāṃ苑
kuśanagara俱 尸
那 uttara北
maṃṣṭa所 prakā演
vrahma梵 (a)kṣara文
ṣya数 nāsti无
datidra穷 ati极
daśa十 daśa舍
stāte为 śata百
daśa十 śata百
cabhdra曰 sahasra千
daśa十 sahasra千
stāte为 atikra万
daśa拾 ayuta万
cabhdra曰 lakṣa亿
daśa十 atitalakṣa亿
ati为 samaptā京
koṭi兆 sarva诸
bhodvo反 prati载
dharmma法 samudra海
pā波 raṇa澜
iccha欲 adya令
sarva一 切
bhalā离 duḥkha苦
raṇa皆 ṭhaya安
mantra真言 sātva密
suarya教 tyegu遇
syāṃ之 gaṃbhīra甚
āsti希 ma有
śraddha信 buddha佛
putra子 citukārmma京
vidānāṃ授 tajñālā当
bhūri观 prabhā发
bodhi菩 提
āphipra意 pratiśa入
ṣihi灌 cavaṃ顶
dabhāsu坛 vastu依
śreṣṭa尊 laiśa取
canacṛ则 siddhi悉
地 caśā能
ṭhaṃya于 bhūrī想
śreṣṭa尊 sarva遍
dhātu照 dīdanā镜
dṛṣṭa现 vīṣaya水
dṛma云 niya甚
pegha深 śaṃbhī密
gṛṃbhi藏 dharmma法
pathā道 rāja王
svāmi君 sṛmida严
jaya胜 vajra金刚
bhaya身 svā青
tṛṃ不 kaṃtpa动
jñāna去 daṃṣṭra牙
prabhā发 jāta生
vasanta春 tathā如
devagarjana雷 nāda吼
vajra金刚 maṇi宝
saārya教 tyesaṃca溥
maitrī慈 suva弉
raṇaṃ劝 tathā如
gata来 abhiṣiṃca灌
uṣṇīṣa顶 jñāna去
agni火 masana珠
avana明 dharmma法
ttāya性 vajra金刚
bhūri观 śikṣā察
jñāna智 mastu母
tiṣṭa起 catu四
rgadya量 cittā心
savara转 cikra轮
capra能 pergadya久
karmma羯磨 mahā大
jvala明 latva尅
sidvī成 praśa众
phala〔sū〕果 ratta乐
savattā周 duravadhe玄
dhāmaḥ英 majja随
smara念 adu具
āsana成 niṣpanā海
sama会 dramaṃ曼
ḍho荼 ārya圣
vatā者 mahā大
sūrya日 catvāra四
buddhā佛 dhe◇波
lla砢 daśa十
ṣaṭ六 bodhi菩
satva萨 dākā内
pamā外 rave供
vasudya养 catu四
kāṣa摄 phoṣa自
labha利 sārya圣
buddha佛 bhadra贤
sārya圣 bhadra贤
kalpa劫 jana人
maitrī慈 mami我
mira已 traya三
karmma业 taḥyaṃ救
tāna世 ācārya闍
梨 ekāśrāma传
dharmma法 tyāṃ方
śruvi便 bhūta真
tṛ不 naca思
nitti议 papra重
jata悲 caḥ作
rakṣa谟 mo穆
khā佉 mahā大
śikṣa师 mo最
śāṃ胜 yaga瑜
伽 ṣṭaṃna持
jvala明 stu制
pati底 āśra依
yadi于 mahā大
śikṣa教 maṃ曼
ṇḍa荼 satvā密
urghaṭ启 stāte为
phota利 yojī末
vyava世 stāna轨
cani议 sarasvatinitistuḍa宗
ṣava赞 stavādi咏
sarva诸 ārya圣
sāṃ近 masa历
triṇi三 bhadra贤
tuma次 dhiṣṭa修
daśavi拾 sārya圣
prama欢 dita喜
vi离 mala垢
prabhakari发 pachaśa光
jvala明 dīṃ成
ārvi焰 sma(bhī)惠
duḥ难 jaya胜
acīkha现 mukha前
pūraṅgama达 udghāta行
a不 cara动
sādhu善 mahu惠
mati法 śrātā云
krama次 samyak正
su妙 buddha觉
tathā如 gatāya来
ḍhistu称 mahā大
timi应 ṣaya镜
trimi三 dhātu界
śaṃme最 śreṣṭa尊
daśavi十 tyāṃ方
maḥ莫 saṃmasa并
sadhivaṃ拥 evaṃ是
samubhava化 jattā方
jattatatta生 padrā于
iha此 samapta境
valo号 candra月
muṇi牟尼 nāda吼
vahara李 kṛlamutu推
ārya圣 nadyakā从
ṭatāma何 gaurava道
tagata来 taṅga总
naṣṭana持 stātote为
kāṭhā迳 ā依
tyo教 yoya奉
sthāya行 kkā至
cītna心 uṣṇīṣa顶
stute礼
gaṇanaekasahasraekaśataśatidaśaviāṣṭakṣara
师传五部瑜伽教北平吉详子全真记
eka(一)dvīi(二)triṇi(三)catvāri(四)pace(五)cha(六)sapta(七)aṣṭa(八)nava(九)daśa(十)puṣyā(十一)magha(十二)viśā(廿)śatā(百)sahāsrā(千)rakṣa(万)rpaguṇa(正月)cetra(二月)dheśaka(三月)jiṣṭa(四月)