No. 2134 唐梵文字一卷 夫欲?识两国言音者。须是师资相乘。或是西国人亦须晓解悉昙童梵汉之语者。或是博学君子欲得作学汉梵之语者。悉昙文字五天音旨不出此途傅大瑜伽教千岁阿闍梨方傅流通此地并是中天音韵最密要文字出自声明论本。但有学唐梵之语者。得此为首。余语皆通。梵汉两本同学习者。细用其心。一二年间即堪翻译两国言音字义同美。夫欲翻译持念习瑜伽行者。先令精冻此文梵汉双译梵字汉字汉识梵言。梵呼汉字者或多或并有二合三合或单或䨱但看字母音韵具在别卷声韵两段理令诸家有元之教乃各题名目下量汉字智者鉴详傅于后代。 傅五部瑜伽持念教北平八力子全真集 唐梵文字 cina唐 brahma梵 dvai两 biṣayaṃ国 vacanāṃ言 svara音 lekhā文 akṣara字 eka一 bidharaccha卷 svarga天 pṛthibi地 sūrya日 candra月 cchāyā阴 ātapaḥ阳 paripūrṇu圆 adeśa矩 divāaḥ昼 rāttri夜 ālokaḥ明 andhakaraḥ暗 devagarjati雷 bimyu电 vāyu风 varṣa雨 tāraka星 srota流 megha云 bidanita散 yati往 gata来 āiśa去 raigṛhṇa取 pūrva东 paśvima西 dakṣiṇa南 uttara北 upara上 heṣṭa下 parasmara相 prativaddha辅 svāmi君 mantri臣 dāsa仆 dibīra使 mahargha贵 samargha贱 kumāra童 vala((vālaubhra?))竪 niyata刊 śānta定 parivartta品 dravya物 abhiṣeka策 sthita立 nagara州 svāmi主 sarasvati辨 śikṣāca教 niti礼 lekhaḥ书 svāpita置 uru((?))设 sahāṃga((?))卫 nigama府 pitā父 mātā母 jyeṣṭabhrāta兄 kanyasābhrāta弟 śoka孝 artha让 vṛhata弘 prasāda抚 bhāghinīya甥 sara舅 pṛthak异 paridheṣi隣 jyeṣṭa伯 pitṛya叔 ekasthā同 mela聚 praṇama奉 kāri事 mitra友 makṣa朋 vinī不 āvṛta怿 daridra贪 adravya窭 parvata山 aṃgaṇa庭 ucchrapita轩 cchattra盖 śuci净 aṭavī野 puṣpa华 stambha柱 puṣṭa美 sāmāpta景 sahasra千 śarada秋 kuśala嘉 saṃcāra传 prabheda万 puraṇa古 puruṣa男 strī女 pratyāgamana迎 vivaha嫁 hakkāra唤 jīvitaṃ命 nimitta招 ākarṣa追 kriṇa买 vikrīṇa卖 haṭṭa市 prasāra店 nikkala出 praviśa入 gṛhī俗 karaṇīya缁 saṃvyavahara交 java驰 vaṇija商 bikrīṇā货 prasādika妍 durvarṇu丑 valavahuḥ强 durvala羸 pūrva先 prasāda蒙 stoka少 phovani赠 adya今 pratipūja酬 guru重 hovaṇa((?))遗 eka一 śrūta闻 śilā砥 śaila砺 puna再 saṃjñā想 garhaṇa藏 nīti规 sairava谨 śarīra身 pardhva节 durbhikṣā俭 vigatā离 iha此 ata面 ko谁 niṣṭa降 vara希 virūpa恶 nirnṛta灭 sarvakāla常 guruśraddhā敦 puṇya福 svasthita绥 pīṭa祸 yathā如 pratiśavda响 pradyuttara应 kuśala善 yathā若 cchaya影 anupa((?))随 citrakarmma图 nāma名 muktā璀 śreṣṭamusala㻮 kuṭa积 saṃskāra行 guṇaja藏 śaddhāla蕤 tathā如 guru钦 bidaḥ睿 prajñā哲 yathā犹 vaḍita里 śavda声 āra锥 yatkiṃci咸 mahā京 gaurava遵 guṇa德 kacchapa龟 udghāṭa启 devata神 śastā师 vyākhyānaṃ讲 patha道 śastra论 maṃju妙 āsphoṭa激 dyota扬 byavahāra理 artha致 akṣara文 āsthāyi参 upurapara叠 talasi席 prajñā聪 atikrāntā过 dṛṣṭā阅 catvāra肆 saṃpura((?))玉 racana砌 mrera推 bhadra贤 pāṣaṇa石 vāha渠 bhaga((?))让 anatikrama次 vicāra捡 pratyakṣa验 hoti是 anyathā非 pravijaya提 sama撕 mūrkha愚 jñāna智 kākali指 patita落 prava㴟 puṣpa花 śoka诗 niṣpanna成 piḍa公 maryādā含 surāga翠 kalāma笔 a na不 accha停 roma毫 pada句 nirupatrava宁 parivartta易 akṣara字 abhiprāya意 saṃketa在 rija忠 spraṣṭa有 pratiṣedha弗 api尚 mithyā邪 prosāka((?))媚 kevala独 praviveka畅 gambhīra幽 satva情 avanata偏 ākarṣa抽 praśnika雅 cinta思 kuśala善 sayaho((?))戒 keṭṭa((?))成 jana仁 nadya纵 citta心 ma匪 bhājana器 bhāga寸 cihna标 mā勿 jñāgupsā((?))嫌 kharkhaṭa固 duṣkara难 saṃmanta周 saṃpanna备 sapta七 krama步 vak辞 dūra远 trīṇi三 saṃkṣepa略 duravabodhati玄 guhya秘 tulya冲 śraddhā信 sthita在 jana人 abhiprasaṃna诚 nātavao((?))未 sravati沦 patita堕 katvavāra兵 śastra戎 setu偃 śula戟 yodha武 kṣatrīya帝 agetabhū((?))腾 jyeti辉 riddhi((?))通 rathya衢 dhāva走 sthānaśāla驿 grantha结 kṣuṇṇavarmma陌 pariveṣṭa萦 dhvaja旗 nava九 nadya江 hakṣa((?))跃 pakṣa羽 catvāra四 samudra海 darśaya星 tejanāṃ威 tāṃmra铜 gṛhavaṃga梁 cchitṛ截 prapāta险 khaṅga剑 dhavalaghara阁 prayojana要 ṭāvajya((?))机 bhalla将 avaskanda谋 vidhavī[(宋-木+?)/(冗-几+力)] vināśa败 anta临 ddhanddha敌 kadāci虑 parama征 jaya胜 kaṅja怀 mahā大 bhaya惧 dadāmi锥 svalpa劣 mā莫 paribhava欺 matsya鱼 vitarka丽 kevala并 krama进 krauṅca鹤 phalganapakṣa翼 yugala双 utayati飞 rukta赤 cinta心 jāla罔 kavaṭa诈 pītalaṃ黄 udbheda泉 aṃguṣṭa损 pratyeka期 adi元 prathama首 tuṣṭa忻 utsāha効 dāya赏 sthānaṃ职 anutnata靡 vicikitsā疑 vāhu肢 ūrū肱 yatna竭 dṛḍha操 sakhaya佐 paricāraka弼 deva天 sopānāṃ基 svāmi君 mantrī臣 gaurava道 acaśa合 adhakā宜 ramaṇi保 maṃtrī神 daetao姿 caṇakātalāra((?))米 aṭṭakaṇika面 idhara柴 aṃgara炭 pucya养 jāta生 hota是 āśṛta托 ghṛta苏 taila油 ṣaṇi石 mākṣika蜜 lavaṇa盐 śukta醋 tīvalā羹 drava臛 maṇḍa饼 phala菓 modaya喜 latuka团 guḍa糖 ikṣu蔗 āsvāda噉 carva嚼 sādrarka姜 tumbhuruphala椒 rarthī芥 piṇḍala末 paca煮 pakka熟 anumāna斟 darviuttola酌 gau恭 rava谨 apekṣa敬 dhara持 phela((?))盘 pātra盂 sṝtisana箸 sakāra着 pheḍa却 veśa坐 aghila小 khaṭṭa床 granthi返 vandha沽 vastra衣 koṇa角 bhuṃja喰 samapta萝 saṃcāra迁 sthāna位 danta齿 kāṣṭa木 kaṃkada梳 dhova濯 gāva牛 śakṛgī冀 pralepa涂 puṃcchida拭 śoca洗 prakṣalita条 kalāci匙 caṅṭu? koṣṭika仓 gaṃja库 randhanaśala厨 śalamaṇḍapi厅 ṭhavasukha安 saṃcaya堵 sthālī釜 kaṭṭaha罐 ṭuri((?))刀 adātrāṃ((?))枪 ghaṭa盆 kudbha瓮 kuṭārī斧 śūrpa箕 rajju绳 varatraṃ素 atikrama违 viloma拒 rājaśāsana勅 ekeka条 rajakula官 adhikaraṇa司 graha执 bandha缚 parimāla养 śarīra身 janīhi知 manda患 sahāya逐 śānti静 vana林 tanu薄 gramana专 caryā崇 svabhūmi社 prabhūta多 saṃpraṣa遣 eta斯 sīvana村 lagna着 vasanta春 hala耕 vāvi种 vavaḥ植 āheṭā? kṣetra畒 samāra营 kṛṣi农 udghāṭa决 puṣkaraṇī油 avatāra降 varbha((?))泽 hala梨 mathi攚 dāna施 śyamaddhā((?))功 sālasya嬾 katvāvāra夫 sūryodaya晨 śayati霖 umyukta勒 satyuruṣa土 rātrī霄 udita兴 mastrāka鞭 lakuṭa伏 śakaśa东 yuga轝 khara驴 bhāra驮 aśva马 yāna乘 phala排 śakti槊 dhanuṣi弓 kāṇḍa箭 śatru逆 aḍaloma顺 bhaga分寸 dhyānya稻 tila麻 sasya豆 godhūma麦 śalaka筹 māva量 daśaāphaka斛 prastha升 gaṇanta数 gaṇana计 gaṇita算 bhaṅga布 paṭṭa绢 ristāhakta((?))尺 hasta肘 sthiya((?))手 bhṛtaka雇 ārgha价 āśraya依 vidasti度 pratyaya凭 sūtraṃ((?))缕 sūcī针 sūtraṃ綖 kagha裁 sīva缝 vīthī街 gīti吟 bīdhiraccha巷 nāda吼 ruṣṭa嗔 hasita㗛 maṅgalya吉 amaṅgalya凶 cchinda绝 śikhara岭 nava新 aṃkura芝 ākāśa碧 空 pīḍa危 kuṃja峦 purāṇa旧 kesara蘂 kusudbhavarṇa江 udghāḍa鲜 vaddhana带 pathya宜 ākarṣa攀 bhagga折 sāmanya共 āsarbha鄙 kṣetraṃ田 ghara家 pītāmahā翁 ārāma园 riṣi仙 vṛkṣa树 mṛga鹿 udyāna苑 rāja王 koṭṭa城 gṛha舍 ṭāṅga梨 syāṃ之 viṣaya国 kalpa劫 anumāna比 callani罗 koṭṭa((?))城 parivartta廻 avaloka观 prīti恋 anya别 pakāra报 ākaṃkṣa望 prasāda恩 jāta生 kukkuṭa鷄 śikhara峯 antarvāna隐 asthika骨 nāga龙 cchidra穴 adṛśya潜 saṃsthāna形 dhyāna禅 nadī河 pānīyaṃ水 gambhīra浚 śīla戒 girimūrva巘 saila岩 svaccha清 kuvja俯 karuṇa悲 raja尘 sīmā? maitrī慈 patāka和 sadā求 kampa振 prajñā惠 ūlka炬 dīrgha长 prabha荣 aḍalagna扶 sīmasanvi关 ṣaṭ六 gati趣 udghāḍa开 dhephita((?))围 daśa十 andhakāra冥 apanaya祛 bheta除 śītajvara虐 biṣa毒 hastanakṣatra轸 kṣanti忍 kṛṣṇa黔 śapa? gandha虗 kūṭi堂 vyūha严 pratimā像 lekha书 likha写 śreṣṭa尊 sūtra经 buddha佛 dharmma法 sthāna处 sārya((?))位 saṃgha僧佉 gaurava道 jvala明 tatkāla当 prakrama修 vyavasthā轨 śakaṭapatha辙 phokka至 nirvāṇa涅 盘 nagara城 kāṣaya袈 裟 karaka瓶 prātra钵 śayana卧 asana贝 vastra衣 parhyaṇa裳 prāṇaka虫 mūṣaka鼠 trasta恐 carvati却 dhauvana院 soṣaṇa洒 prasāra舒 bikasa张 varṇakamvala? 毹 pṛṅga绫 citra锦 sūcikarmma绣 savarṇu铿 śavya锵 lajja耻 nāsti无 jugupsā嫌 kastorī麝 dhūma香 stotra赞 stavādi咏 gāyi歌 tūri管 nṛtya舞 bheri鼓 sughoṣaka笙 vīna篁 śikṣa学 paṇḍinya问 vipula博 jūta弄 vrahma梵 svara音 cchoṭika弹 jihva舌 siddhāṃ悉 昙 mara莫 bismara忌 praṇidhāna愿 eta慈 labha利 prasveda润 samanta普 uṇḍka((?))洽 nāsti无 sīmā彊 tavā旦 aṅga题 aṣṭa八 śata百 anya余 samanā皆 nipuṇa审 pratyavekṣa详 kṣaṇika聊 śarīraprakāśaḥ申 śikṣā学 bhāṣa语 iccha欲 yaśa? lekha天 likhaḥ章 hetu因 karmma业 bipākapratyuvāca报 āśṛta托 pratibimba形 mātu母 garbha腹 a无 bidyā明 prabha((?))发 saṃ((?))行 svarā((?))试 syāṃ之 vihāna((?))起 ktaśaulā((?))催 nāma名 rūpa色 evaṃ是 asti有 ṣaḍa六 yatana处 gati奚 udghāḍa开 dṛṣṭa见 jāta生 vyakta虽 tuṣṭa喜 vṛddha老 mṛta死 nivartta还 rudana哀 udvega忧 karuṇi悲 pūrvaanādi始 gata去 duḥkha苦 kleśa恼 anta终 savaṭasatvā廻 tathā如 gata来 mahā大 ārya圣 tikkala出 dṛṣṭa见 ekikā布 viṣayaṃ国 parivartta转 maṃju好 dharmma为 cakra轮 ati极 etatū斯 sama沈 juṃjji溺 anati始 nacya从 mṛga鹿 udyānāṃ苑 kuśanagara俱 尸 那 uttara北 maṃṣṭa所 prakā演 vrahma梵 (a)kṣara文 ṣya数 nāsti无 datidra穷 ati极 daśa十 daśa舍 stāte为 śata百 daśa十 śata百 cabhdra曰 sahasra千 daśa十 sahasra千 stāte为 atikra万 daśa拾 ayuta万 cabhdra曰 lakṣa亿 daśa十 atitalakṣa亿 ati为 samaptā京 koṭi兆 sarva诸 bhodvo反 prati载 dharmma法 samudra海 pā波 raṇa澜 iccha欲 adya令 sarva一 切 bhalā离 duḥkha苦 raṇa皆 ṭhaya安 mantra真言 sātva密 suarya教 tyegu遇 syāṃ之 gaṃbhīra甚 āsti希 ma有 śraddha信 buddha佛 putra子 citukārmma京 vidānāṃ授 tajñālā当 bhūri观 prabhā发 bodhi菩 提 āphipra意 pratiśa入 ṣihi灌 cavaṃ顶 dabhāsu坛 vastu依 śreṣṭa尊 laiśa取 canacṛ则 siddhi悉 地 caśā能 ṭhaṃya于 bhūrī想 śreṣṭa尊 sarva遍 dhātu照 dīdanā镜 dṛṣṭa现 vīṣaya水 dṛma云 niya甚 pegha深 śaṃbhī密 gṛṃbhi藏 dharmma法 pathā道 rāja王 svāmi君 sṛmida严 jaya胜 vajra金刚 bhaya身 svā青 tṛṃ不 kaṃtpa动 jñāna去 daṃṣṭra牙 prabhā发 jāta生 vasanta春 tathā如 devagarjana雷 nāda吼 vajra金刚 maṇi宝 saārya教 tyesaṃca溥 maitrī慈 suva弉 raṇaṃ劝 tathā如 gata来 abhiṣiṃca灌 uṣṇīṣa顶 jñāna去 agni火 masana珠 avana明 dharmma法 ttāya性 vajra金刚 bhūri观 śikṣā察 jñāna智 mastu母 tiṣṭa起 catu四 rgadya量 cittā心 savara转 cikra轮 capra能 pergadya久 karmma羯磨 mahā大 jvala明 latva尅 sidvī成 praśa众 phala〔sū〕果 ratta乐 savattā周 duravadhe玄 dhāmaḥ英 majja随 smara念 adu具 āsana成 niṣpanā海 sama会 dramaṃ曼 ḍho荼 ārya圣 vatā者 mahā大 sūrya日 catvāra四 buddhā佛 dhe◇波 lla砢 daśa十 ṣaṭ六 bodhi菩 satva萨 dākā内 pamā外 rave供 vasudya养 catu四 kāṣa摄 phoṣa自 labha利 sārya圣 buddha佛 bhadra贤 sārya圣 bhadra贤 kalpa劫 jana人 maitrī慈 mami我 mira已 traya三 karmma业 taḥyaṃ救 tāna世 ācārya闍 梨 ekāśrāma传 dharmma法 tyāṃ方 śruvi便 bhūta真 tṛ不 naca思 nitti议 papra重 jata悲 caḥ作 rakṣa谟 mo穆 khā佉 mahā大 śikṣa师 mo最 śāṃ胜 yaga瑜 伽 ṣṭaṃna持 jvala明 stu制 pati底 āśra依 yadi于 mahā大 śikṣa教 maṃ曼 ṇḍa荼 satvā密 urghaṭ启 stāte为 phota利 yojī末 vyava世 stāna轨 cani议 sarasvatinitistuḍa宗 ṣava赞 stavādi咏 sarva诸 ārya圣 sāṃ近 masa历 triṇi三 bhadra贤 tuma次 dhiṣṭa修 daśavi拾 sārya圣 prama欢 dita喜 vi离 mala垢 prabhakari发 pachaśa光 jvala明 dīṃ成 ārvi焰 sma(bhī)惠 duḥ难 jaya胜 acīkha现 mukha前 pūraṅgama达 udghāta行 a不 cara动 sādhu善 mahu惠 mati法 śrātā云 krama次 samyak正 su妙 buddha觉 tathā如 gatāya来 ḍhistu称 mahā大 timi应 ṣaya镜 trimi三 dhātu界 śaṃme最 śreṣṭa尊 daśavi十 tyāṃ方 maḥ莫 saṃmasa并 sadhivaṃ拥 evaṃ是 samubhava化 jattā方 jattatatta生 padrā于 iha此 samapta境 valo号 candra月 muṇi牟尼 nāda吼 vahara李 kṛlamutu推 ārya圣 nadyakā从 ṭatāma何 gaurava道 tagata来 taṅga总 naṣṭana持 stātote为 kāṭhā迳 ā依 tyo教 yoya奉 sthāya行 kkā至 cītna心 uṣṇīṣa顶 stute礼 gaṇanaekasahasraekaśataśatidaśaviāṣṭakṣara 师传五部瑜伽教北平吉详子全真记 eka(一)dvīi(二)triṇi(三)catvāri(四)pace(五)cha(六)sapta(七)aṣṭa(八)nava(九)daśa(十)puṣyā(十一)magha(十二)viśā(廿)śatā(百)sahāsrā(千)rakṣa(万)rpaguṇa(正月)cetra(二月)dheśaka(三月)jiṣṭa(四月)