No. 2133B 梵语千字文(并序附刻) 三藏法师义净撰 为欲向西国人作学语样仍各注中梵音下题汉字其无字者以音正之并是当途要字但学得此则余语皆通不同者旧千字文若兼悉昙章读梵本一两年间即堪翻译矣。 梵语千字文旧刻序(附凡例五则) 锦囊玉函曾藏宝册矣。梵语千字文斯其目也。曩哲传言义净三藏之所撰也。然旧籍之中援文才存全书久隐。昔在东武偶摸一本而出败笥蠧简之余未能全矣。顷年游洛幸得众本禅余考订粗复正策敻博达梵国之异闻大洗荡圣经之滞疑袭重祕惜独展眉矣。顾其撰者之训人泛爱之所及而吾焉廋哉于是强翻函囊从事雕镂云时享保丁未之春建寅之望瑜伽乘沙门寂明书于洛东侨居。 凡例 一此书一名梵唐千字文安然录载云慈觉大师之请来今探数本参互考定而未无谬也披览君子幸得好本再质正之。 一梵唐对俪音韵赊切或不得正考之众本而无可据则置而不改纵有经轨明文而不据彼削此其意可知耳。 一诸本有异遽难决者间点示之揭之冠首又傍附国字力惠幼学耳。 一和州法隆寺藏中天贝叶二片。般若心经及尊胜陀罗尼也。末出悉昙十四音。今此中梵字形容彼贝叶而与当世书家之迹互滥难辨随世焉耳。如彼贝叶齿音第二作ḍha形。唇音第二作pha形者忽示难范故不取之如舌音第二作ṭa。喉音第二作tha。第四作dha及摩多中第四点作ḷ。第七作e别摩多◇作ṛ者虽异例无滥自余少异披而可见焉。 一今此书也四字成句一齐押韵而数写数误文字出没布置错乱校之数帙而无可序矧其以唐对梵何详其趣纵使兴嗣次韵岂能并订二国之语意乎。 梵语千字文译注 天地日月。阴阳圆矩。昼夜明暗。雷电风雨。星流云散。来往去取。东西南北。上下相辅。皇臣仆吏。贵贱童竪。刊定品物。策立州主。辨教礼书。置设卫府。父母兄弟孝义弘抚甥舅异隣。伯叔同聚。奉事友明。矜爱贫窭。山庭蔽轩盖。净野标。华柱。美素竟千秋嘉声传万古(已上麌姥)。 男女迎嫁。唤命招追。卖买出入。俗务交驰。市店商货。妍丑强羸。先蒙少赠。今酬重遗。一闻砥砺。再想箴规。谨身节俭。离此而谁。终希恶灭。恒敦福绥。祸如响应。善若影随。图名璀璨。积行葳蕤。汝钦睿哲。犹囊里锥。咸京遵硕德。龟洛启神师。既能欢夕殒。何得苦朝饥(已上支脂)。 讲道论妙。激扬理致。文参叠席。聪过?肆。玉砌推贤。石渠让次。捡验是非。提撕愚智。纸落浮花。诗成含翠。笔不停毫。句宁易字。意存忠直。弗尚邪媚。独畅幽情。偏抽雅思。片淑求仁。君子匪器。才伎勿嫌。固难周备。七步沈辞远。三略玄英祕。铨衡信立人。诚哉未沦坠(已上置至)。 兵戎偃戟。武帝腾辉。通衢走驿。结陌萦旗。九江跃羽。四海呈威。铜梁截险。剑阁要机。好谋宣败。临敌虑微。胜怀大惧虽劣莫欺。鱼丽只进。鹤翼双飞。赤心罔诈。黄泉指期。元首欣効。赏职靡疑。股肱竭操。佐弼干基。送使只连伏。旋旌宿慎归。息静肩胸里战遂肥(已上微)。 饮食饭菜。盐酢羹?。饼菓喜团。糖蔗噉嚼。姜椒(胡椒)芥(白芥)芋。煮熟斟酌。恭敬持与。盘盂屏却。踞坐小床。返系衣角。飡罢迁位。齿木梳濯。牛粪涂拭。洗涤匙杓。仓库厨厅。储安釜镬。刀镰?瓮。斧箕绳索。违拒勅条。官司执缚。养身知患本。遂静栖林薄。专崇社多志。急遣斯封着(已上药铎)。 春耕种植。畎亩营农。决池降泽。犁耢施功。嬾夫晨寐。勤士宵兴。鞭杖车舆。驴驮马乘。排槊弓箭。逆顺分崩。稻麻豆麦。课役年征。筹量斛数。计算斗升。绢布肘度。雇价依凭。丝缕箱筐。针綖裁缝。街吟巷吼。瞋笑吉凶。绝岭新芝碧。危峦旧蘂红。解带宜攀折。共鄙田家翁(已上东)。 给园仙树。鹿苑王城。薜舍梨国。劫比罗营。廻顾恋别。报望恩生。鷄峯隐骨。龙穴潜形。禅河水浚。戒巘岩清。俯悲尘界。犹式遮听。慈幡永振。慧炬长荧。扶关六趣。开围十冥。祛除虐毒。轸忍黔灵。严仪像殿。写勘尊经。佛法处。僧念罪轻。位幸当修轨辙。毕至涅盘城(已上康耕)。 袈裟衣瓶钵卧具衣裳。厚被盛柜。单裙帒藏。虫鼠恐啮。浣晒舒张。氍毹绫锦。绣褥芳檐宇萧洒缓掉铿锵。有耻艾臭。无嫌麝香。赞咏歌管。愽奕酒医。梵音弹舌。悉昙莫忘。愿兹利润。总洽无疆。且题八百。余皆审详。早须习奇说。始可向他乡。聊申学语样。岂欲耽文章(已上阳唐)。 初因业报。托形母胎。无明种子。造作根栽。识聚因起。名色相依。六处既剖。触支复推。受爱贪境。取有斯开。见生虽喜。老死还哀。忧悲始去。苦恼终来。如轮环之转。若箭之催。善居天苑。恶处煻煨。明可信。浩宁猜。四生频落泊。六趣几徘徊。眷言明智者。事可伤哉(已上灰胎)。 头目耳鼻。唇口牙咽。额项毛发。舌卷胸悬喉缺肩甲。臂腕相连。筋脉疮疥。指节纤骈。腰背乳助。肾勾牵。脐面脇。膓肚一边。屎尿充塞。臗??偏。皮肉骨髓。脓血周缘。髀腿?膝。胫腂脶胼。手足顽痹。恒流唾涎。呜呼臭秽体。奇哉人并怜。请知生有过莫向死王前(已上先仙)。 唐字千鬘圣语竟 梵语千字文译注 千文一书。题曰义净撰。识者非无疑。盖依全真唐梵文字而制之。托名净师者也。然有益于初学既已不少。伪也真也。何亦须言。故更附译注云尔。 安永癸巳初冬望日 沙弥敬光书 svarga娑嚩(二合)罗誐(二合)天 pṛthibi跛?(二合)体(他以反)尾地 surya素(引)哩也(二合)日 cabhdra战达罗(二合)月 cchāyā縒(引)也(引)阴 ātapaḥ阿(引)多(上)博阳 paripaptā波哩波吒圆 adeśa阿奈舍矩 divaaḥ儞(宁以反)嚩索昼 rātri啰(引)底哩(二合)夜 ālokaḥ阿(引)路脚明 addhakaraḥ阿怛迦洛暗 devagarjati禰嚩蘖惹底(丁以反)雷 bimyu尾儞庾(二合)电 vayu嚩庾风 varṣa缚啰沙(二合)雨 tāraka哆(引)啰迦星 srota素路(二合)多流 megha谜伽云 vidanita尾娜儞跢散 yati野底(丁以反)往 aiśa阿伊舍来 gata誐哆去 raigṛhṇa攞伊(上)誐里(二合)诃娜(二合)取 purva布罗嚩(二合)东 paśvema波室制(二合)摩西 dakṣaṇa诺乞叉(二合)拏南 uttara乌多(重)啰北 upara邬跛罗上 heṣṭa系瑟姹(重)下 parasmara跛罗娑摩(二合)罗相 prativaddha钵罗(二合)底嚩驮辅 devaputtra禰嚩补怛罗(二合)皇 matri摩底哩(二合)臣 dāsa娜(引)娑仆 dibīra儞(宁以反)尾啰吏 mahargha摩曷伽贵 samargha娑末罗伽贱 kumāra俱摩啰童 valatva嚩攞多嚩竪 niyata儞野多刊 śānta扇(引)多定 parivartta跛哩嚩罗跢品 dravya捺罗(二合)尾也(二合)物 abhiṣeka阿毗世迦策 sthita悉体(二合)多立 mahānagara摩诃曩誐罗州 svāmi娑缚(二合)弭主 surasvati娑罗娑缚(二合)底(丁以反)辨 śikṣaca式乞叉左(上)教 niti儞(引)底(丁以反)礼 lekhaḥ隷佉(入)书 svāpitaḥ娑嚩(二合)(引)比多(入)置 uru乌噜设 saphaṃ娑泮(引)衙 nigamaḥ儞誐莫府 pitā比哆(引)父 matā摩哆(引)母 jyeṣṭabhrāta臡瑟姹(二合)勃罗(二合)多兄 kanyasābhrāta迦儞也(二合)娑(引)勃罗(二合)(引)多弟 śoka戍迦孝 artha遏他义 vṛhat物哩(二合)诃多(半音)弘 prasāda钵罗(二合)娑(引)娜抚 bhāgineya婆(引)儗寗也甥 sāla娑(引)攞舅 pṛthak跛哩(二合)诧迦(半音)异 paridheṣi跛哩弟史隣 jyeṣṭatṛpi臡(准上)瑟姹(二合)怛罗比伯 pitṛya比怛哩(二合)也叔 ekasthā曀迦娑佗(上)(引)同 mela谜攞聚 praṇama钵罗(二合)拏(上)摩奉 kāra迦(引)啰事 mittra弭(音泯)怛罗友 pakṣaḥ博乞洒(二合)(入)朋 karuṇa迦噜拏矜 priya必哩(二合)也爱 daridrā娜哩捺罗(二合)(引)贫 adravya阿捺罗(二合)弭也(二合)窭 parvata钵缚多山 aṃgaṇa盎(上)誐娜庭 mandarā曼拏啰(引)蔽 ucchrapita乌縒啰(二合)(引)比多轩 cchettra㻮怛啰(二合)盖 śuci输(上)止净 aṭāvī阿咜(上)味野 cihna止(即以反)贺曩(二合)(引)标 puṣpa补澁波(二合)华 stambha娑担(二合)婆(入)(重呼)柱 mṛṣṭa摩哩(二合)瑟咤(二合)美 śvata湿吠(二合)多素 samāpta娑摩(引)波多竟 sahasra娑诃(上)娑罗(二合)千 śaraṭhu舍啰姹邬秋 kuśala俱舍罗嘉 śavda摄婆娜(二合)声 sacāra散左(引)啰传 prabheda钵罗陛娜万 puraṇa补啰(引)拏古 puruṣa补噜洒男 strī悉怛哩(三合)(引)女 pratyagamana钵罗(二合)底也(二合)誐摩曩迎 vivaha尾缚贺(上)嫁 hakkara郝迦(引)啰唤 jīvitaṃ尔(引)尾担命 nimitta儞(引)弭多(重)招 akarṣa阿(引)羯罗洒追 vikrīṇa尾讫利(二合)拏卖 kriṇa讫哩(二合)拏买 nikkala儞迦(重)攞出 praviśa钵罗(二合)尾舍入 grahi疙哩(二合)呬俗 karalīya迦啰理(引)也务 savyarahara三弭也(二合)罗贺(上)啰交 java惹(自罗反)嚩驰 haṭṭa贺(上)吒(重)市 prasāra钵罗(二合)娑(引)罗店 biṇija缚抳惹(准上)商 vilā尾讫哩(二合)攞(引)货 prasādika钵罗(二合)娑(引)儞(宁以反)迦妍 durvaṇṇa讷缚(无拨反)拏(重)丑 valavahuḥ摩攞缚虎(重)强 durvala讷摩攞羸 purva布(引)罗嚩(二合)先 prasāda钵罗(二合)娑(引)娜蒙 stoka窣妬(二合)迦少 phovani普缚儞赠 adya阿儞也(二合)今 pratipuja钵啰(二合)底布(引)惹酬 guru虞噜重 hovaṇi护缚抳遗 eka曀迦(上)一 śrūta戍噜(二合)多(上)闻 śilā始攞(引)砥 śela势(引)攞砺 puna补曩(上)再 saṃjñā僧惹拏(二合)(引)想 garhaṇa孽贺(上)拏箴 nīti儞(上)底规 gorava虞(鱼娇反)啰嚩谨 śarīra设利(引)啰身 pardhva钵嚩(二合)(重)节 durbhikṣā讷避乞洒(二合)(引)俭 vigata尾誐多离 iha伊(上)贺此 ata阿(上)多而 ko句谁 niṣṭa儞瑟?(二合)终 vara嚩啰希 virūpa尾噜(引)跛恶 nivṛdha儞(儞逸反)嚩吒(二合)拏灭 sarvakāla萨嚩迦(引)攞恒 guruśraddhā虞噜室啰驮(引)敦 puṇya本宁也福 susthita苏悉体(二合)多绥 pīṇa庇拏(引)祸 yathā也佗(引)如 pratiśavda钵啰(二合)底(他以反)摄娜响 pramyutara钵罗(二合)底庾(二合)多罗应 kuśala俱舍攞善 yadi也儞(宁以反)若 cchāyā舍(引)也(引)影 anupaścatu阿耨钵室者(二合)都随 citrakarmma质怛罗(二合)羯磨图 nāma曩(引)摩名 mutracira穆怛罗(二合)势罗璀 śroṣṭamuṃsalā璨 kūṭa俱(引)姹(上)积 saṃskāra僧娑迦(二合)(引)罗行 guthāja虞拏惹葳 sardhala设驮罗蕤 tvayā怛缚(二合)夜(引)汝 guru虞噜钦 bidaḥ尾诺(重)睿 prajñā钵罗(二合)惹拏(二合)(引)哲 yathā也佗(引)犹 guñjā虞惹(引)囊 dhenita弟腻多里 āra阿(引)啰锥 yacchici也竪止咸 mahā摩诃京 gorava虞(鱼娇反)罗嚩遵 śilā始攞硕 guṇa虞拏德 kacapa迦縒跛龟 salaga娑啰誐洛 udghaṭa乌娜伽(二合)吒启 devata禰嚩多神 śasta舍娑多(二合)师 yadi也儞(宁以反)既 śakya舍枳也(二合)能 tuṣṭa都瑟吒(二合)欢 rattrittra罗怛哩(二合)怛啰(二合)夕 mṛta摩啰(二合)多殒 katama迦多摩何 prapta跛罗(二合)跛多(二合)得 duḥkha耨佉(上)苦 pratyuṣa钵罗(二合)底庾(二合)洒朝 bhukṣa仆乞洒(二合)(引)饥 vyākhyānaṃ弭也(二合)企也(二合)南讲 pathā跛多(上)道 śastra设娑怛罗(三合)论 maṃju曼儒(左邬反)妙 āsphoṭa阿(引)娑怖(二合)吒激 dyāta儞喻(二合)(引)多扬 vyavahāra弭也(二合)缚贺(引)啰理 artha阏佗致 akṣara恶乞洒(二合)啰文 asphāyi阿娑颇(二合)(引)以参 upurāpara乌补罗(引)跛罗叠 talasi多攞丝(早以反)席 prajñā钵罗(二合)惹拏(二合)聪 atikrātrā阿底乞兰(二合)(引)怛罗(二合)(引)过 dṛṣṭi涅哩(二合)瑟置(二合)阅 catvāraṭa左怛缚(二合)曷吒肆 musāra母娑(引)啰玉 carana啰左(上)曩砌 mrera比㘑啰推 bhadra跋捺罗(二合)贤 dakṣiṇa娜乞史(二合)拏石 vāha嚩(引)贺(上)渠 bhaganakṣirya播誐那乞使(二合)里也让 anatikrama阿曩底纥罗(二合)摩次 vicāra尾左(引)啰捡 pratyakṣa钵罗(二合)底也(二合)乞洒验 hoti护(引)底(丁以反)是 anyathā阿儞也(二合)(鼻)佗(引)非 pravicaya钵罗(二合)尾左也提 sama娑摩撕 murkha母(引)啰佉(二合)愚 jñāna惹拏(二合)(引)曩智 kāka迦(引)迦哩纸 patita跛底多落 prava跛罗(二合)嚩浮 puṣpa补澁跛(二合)花 śrokākavya戍路(二合)迦(上)迦尾也(二合)诗 niṣpani儞澁半(二合)曩成 maryādā摩哩也(二合)(引)娜(引)含 surāga素(上)啰(引)誐翠 kalāma迦攞(引)摩笔 ana阿曩不 accha阿縒(上)停 romnaurṇa路摩曩(二合)嗢啰拏(二合)毫 pada跛娜句 nirupatrava儞噜钵捺罗(二合)缚宁 parivartta跛哩韈多(重)易 akṣara恶乞洒(二合)罗字 abhiprāya阿鼻钵罗(二合)(引)也意 saṃketa僧(上)计多存 riju哩儒(而祖反)忠 sphuṣṭa娑颇罗(三合)瑟吒(二合)直 mapratiṣadha摩钵罗(二合)底洒(上)驮弗 api阿比尚 mithyā弭(上)体也(二合)(引)邪 prosādika布路(二合)娑(引)儞(宁以反)迦媚 kevala计缚攞独 praviveka钵罗(二合)尾吠迦畅 gambhīra俨毗(引)罗幽 satva萨怛嚩(二合)情 avanata阿缚曩多偏 ākarṣa阿(引)羯罗洒抽 praśnaka钵罗(二合)始儞(二合)迦雅 cinta振多思 khaṃu釰坞片 ṣrārthana沙啰他曩淑 prāyāna钵罗也(引)曩求 jana惹曩仁 svāmi娑嚩(二合)(引)弭君 putra补怛罗子 ma摩匪 bhājana婆(引)惹曩器 bhaga婆(引)誐才 vijñāna尾惹拏(二合)曩伎 makrā么迦罗(引)勿 jugupsā儒虞波娑(二合)(引)嫌 kharkhaṭā朅佉吒(上)固 duṣkara讷娑迦(二合)啰难 samanta娑曼多周 saṃpana三半曩备 sapta飒多七 krama讫罗(二合)摩步 nimagna儞摩誐曩(二合)沈 vak嚩迦(半音)辞 dūra怒(引)啰远 tṛṇi怛哩(二合)抳三 saṃkṣepa僧乞差(二合)跛略 duravavodha努罗嚩冒驮玄 medhāvī迷驮(引)尾英 guhya虞呬也(二合)祕 ucita乌止多铨 tulya覩理也(二合)衡 śraddhā室罗(二合)驮(引)信 sthita悉体(二合)多立 janamanuṣya惹曩摩努洒也(二合)人 abhiprasaṃna阿毗钵罗(二合)散曩诚 kaṣṭa迦瑟吒(二合)哉 natāvatu曩多(引)缚覩未 sravati娑罗(二合)缚底沦 patita跛底多坠 kadvavāra迦驮嚩(二合)缚(引)啰兵 āyudhastra阿庾驮设娑多罗(三合)戎 yotu细覩偃 śula戍(引)攞戟 yodha喻驮武 kṣatrīya乞刹(二合)怛哩(二合)也帝 abhudgata阿部娜誐(二合)多腾 dyoti儞喻(二合)底辉 jhajhaddhi哩地通 rathya啰他也(二合)衢 dhāva驮(引)缚走 sthānaśalā娑佗(二合)(引)曩舍攞(引)驿 graccha仡罗(二合)蹉结 kṣullevarmma乞刍(二合)儞嚩(无拨反)摩陌 paridheṣṭa跛哩弟瑟吒(二合)萦 dhvaja驮嚩(二合)惹旗 nava曩缚九 mahānadya摩诃曩儞也(二合)江 hakṣa郝乞洒(二合)跃 pakṣa博乞叉羽 caṭvāra左怛嚩(二合)(引)罗四 samudra三母捺罗(二合)海 darśaya捺罗舍(二合)也呈 tejanāṃ帝惹南(引)威 tāṃmra担(引)摩啰(二合)铜 gṛhadhaṃga仡哩(二合)贺纳誐梁 cchitya质怛哩(二合)截 prapāta钵罗(二合)播多险 kharga朅伽剑 dhavalaghara驮缚攞伽(上)啰阁 prayojana钵罗(二合)喻惹曩要 vaṅmī缚(引)仰弭(二合)(引)机 bhalla婆(上)攞(重)好 avaskanda阿嚩娑建(二合)娜谋 vidhavī尾驮味宣 vinaśa尾曩舍败 atta阿哆(重)临 dhtadava驮怛娜嚩敌 kadācitu迦娜(引)止覩虑 parama跛啰摩微 jaya惹也胜 karja建惹怀 mahā摩诃大 bhaya婆(上)也惧 dadāmi娜娜(引)弭虽 svalapa娑缚(二合)攞跛劣 ma摩莫 paribhava跛里婆(上)缚欺 matssa末写(重)鱼 vitarka尾怛迦丽 kevala计缚攞只 krama讫罗(二合)摩进 krojje句路(二合)惹泄(二合)鹤 phargunapakṣa发虞曩博乞叉(二合)翼 yugala庾誐攞双 uṇayati乌拏也底飞 rukta路枳多赤 citta质多心 jāla惹(引)攞罔 kavaṭa迦缚吒诈 pītalaṃ庇多览黄 umbheda嗢陛娜泉 aṃguṣi盎(上)虞澁指 pratyeka钵罗(二合)底曳(二合)迦期 ādi阿(引)儞(儞以反)元 prathama钵罗(二合)佗摩首 tuṣṭa覩瑟吒(二合)欣 ucāha嗢縒(引)贺(上)効 dāya娜(引)也赏 sthānaṃ娑佗(二合)(引)难职 anutnata頞耨但曩(二合)多靡 vicikica尾止枳縒疑 vāhu缚(引)虎股 urū污噜(引)肱 yatna也但曩竭 dṛḍhḍha涅哩(二合)荼(重)操 sakhāya娑佉(引)也佐 paricāraka跛哩左(引)罗迦弼 deva禰嚩干 sopanaṃ素播难基 preṣaya必隷(二合)洒也送 preṣaka必隷(二合)洒迦使 bhomadevata部摩禰缚多只 saṃśreṣa僧室隷(二合)洒连 nahata儞贺多伏 bhramyati?啰弭野(二合)底旋 cihna止贺曩(二合)旌 nakṣata诺乞叉(二合)怛罗(二合)宿 bhīruvāra毗(引)噜缚(引)啰慎 śaraṇa舍啰拏归 śānta扇多息 skanda娑建驮静 bhuja步惹肩 vakṣa嚩(无拨反)乞洒胸 abhyentara阿便(上)多罗里 yudvaḥ庾驮(入)战 addhāla阿弩(引)攞遂 moṭṭa暮吒(重)肥 panakapiva播曩迦比缚饮 āhara阿(引)贺啰食 bhaḥta薄(入)多饭 śāka舍(引)迦菜 lavaṇa攞博拏盐 śukta束多酢 bhīvaṇa毗(引)嚩拏羹 drava捺罗(二合)嚩? maṇḍa曼拏饼 phala颇攞菓 modaka慕娜迦喜 latuka嬾覩迦团 guṇa虞拏糖 ikṣu伊乞蒭(二合)蔗 asvada阿娑嚩(二合)(引)娜噉 carva折嚩嚼 sādraka阿(引)捺罗(二合)迦姜 tuṃburubhaphala覩唵(二合)母噜颇攞椒 marica摩利遮胡椒 rāyī啰(引)移芥 sarṣapa萨利杀(二合)跛白芥 piṇḍalo宾(去)拏噜芋 paca跛左(上)煮 pakka博迦(重)熟 anumāna阿拏摩(引)曩斟 darviuttola捺喇尾邬妬攞酌 gurava虞(鱼娇反)啰缚恭 āpekṣa阿(引)闭乞叉(二合)敬 dhara驮啰持 dīyataṃ儞(泥以反)也担(引)与 phela脾攞盘 patra播怛啰(二合)盂 ekāta頴迦(引)多屏 pheḍa脾拏却 svastikasana娑嚩(二合)娑底(二合)迦娑曩踞 veśśa吠舍(重)坐 apila阿枇攞小 khaṭṭa朅吒(重)床 gracṛ仡罗(二合)戚(戚以反)哩(二合)返 vandha满驮系 vastra嚩(无拨反)娑怛罗(三合)衣 koṇa句拏角 bhuṃja盆惹飡 samapta三摩跛多(二合)罢 saṃcāra散左(引)啰迁 sthāna娑佗(二合)(引)曩位 danta难多齿 kāṣṭa迦(引)瑟姹(重)木 kaṃkada兢迦娜梳 dhova度嚩濯 gāva誐(引)嚩牛 śakṛtu舍讫里(二合)覩粪 pralepa钵罗(二合)隷跛涂 pucchida奔砌娜拭 ṣāca沙(引)左洗 prakṣalita钵罗(二合)乞洒(二合)理多涤 kalāci迦攞(引)止匙 caṅṭu折跓(吒邬反)杓 koṣṭika俱瑟耻(二合)迦仓 gaṃja献惹库 raddhanaśāla罗驮曩舍(引)攞厨 śālamaṇḍapi舍(引)攞曼拏比厅 saṃcaya散左也储 ṭhavasukha诧跛素(上)佉安 sthālī娑佗(二合)(引)梨釜 kaṭṭaha迦吒(重)贺镬 cchariāyudha措哩阿(引)庾驮刀 dātraṃ娜(引)怛览(二合)镰 ghaṭa伽(上)吒? kudbha君(上)婆(上)瓮 kuṭārī矩姹(引)哩(引)斧 śurpa戍(书聿反)跛箕 rajju罗儒(重)绳 varatraṃ嚩啰怛览(二合)索 atikrama阿底讫罗(二合)摩违 viloma尾路摩拒 rajaśāsana啰惹(引)舍(引)娑曩教 ekeka曀计迦条 rajakula啰惹俱攞官 adhikaraṇa阿地迦罗拏司 grāha仡罗(二合)(引)贺执 vandha满驮缚 paripala跛哩播(引)攞养 śarīra设利(引)啰身 jānīhi惹(引)儞(引)呬知 manda满娜患 mjara摩惹(二合)啰本 sahāya沙诃(引)也遂 śānti扇(引)底静 ekākīmukta曀迦(引)枳穆多栖 vana嚩曩林 tana多拏薄 ekāgramana曀迦(引)仡罗(二合)摩曩专 caryā左哩也(二合)(引)崇 svabhumi娑嚩(二合)步弭社 prabhuta钵啰(二合)步多多 ekacinta曀迦止多志 śīghra始伽罗(二合)急 saṃpraṣa三钵罗(二合)洒遣 eta曀多斯 sīvana枲(引)缚那封 lagna攞仡曩(二合)着 vasanta嚩散多春 hala贺攞耕 vāvi嚩(引)尾种 vavaḥ嚩嚩(无博反)植 āheṭa阿(引)系吒畎 kṣetu乞差(二合)覩亩 samāra娑摩(引)啰营 kṛṣi讫里(二合)史农 udghaṭa嗢娜伽(二合)吒决 puṣkalaṇī补洒迦(二合)攞抳池 avatāra阿嚩哆(引)啰降 varta缚啰多泽 hara贺啰犁 mathi么体(池以反)耢 dāna檀曩施 śramaṇa舍罗(二合)摩拏功 sālasya阿(引)攞写嬾 kaddhāva迦驮婆(二合)婆夫 suryodaya素哩?(二合)娜也晨 śayati舍也底寐 umyukta嗢儞庾(二合)迦多勤 satyuruṣa萨底庾(二合)噜洒士 rātrī啰(引)怛唎(二合)(引)宵 udita坞儞多兴 masatraka么娑怛啰(二合)迦鞭 lakuṭā攞矩吒(引)杖 śakaṭa舍迦吒(上)车 yuga俞誐轝 khara佉(上)罗驴 bhāra婆罗驮 aśva阿湿嚩(二合)马 yana野曩乘 phara颇罗排 śakti铄底槊 dhantaṣi驮拏筛弓 kaṇḍa建拏箭 śatu设覩(引)逆 aḍaloma阿弩路摩顺 bhāga婆(引)誐分 patita钵底多崩 dhānya驮(引)儞也(二合)(鼻音)稻 tila底攞麻 sasya萨写豆 godhuma娱度摩麦 kara迦啰课 bhara婆啰役 varṣa嚩(无拨反)罗洒年 margaya末(引)誐也征 śalāka舍攞(引)迦筹 māva摩(引)嚩量 saśaāphaka娜舍阿(引)颇迦斛 gaṇanta誐?多数 gaṇanā誐拏曩(引)计 gaṇita誐抳多算 sāphaka阿(引)颇迦斗 prastha钵罗(二合)娑他(二合)升 paṭṭa钵吒(重)绢 bhaga畔誐布 hasta贺娑多(二合)肘 vidasti尾娜悉底(二合)度 bhṛtaka勃哩(二合)多(上)迦雇 argha阏伽价 āśraya阿(引)室罗(二合)也依 pratyaya钵啰(二合)底也(二合)也凭 paṭṭasutraṃ钵吒素怛览(二合)丝 sutara祖(引)怛啰缕 piṭaka比吒迦箱 piḍāyī比拏(引)以筐 sucī素止(引)针 sutraṃ素怛览(二合)綖 karpa劫跛裁 sīva枲(引)嚩缝 vithī尾(引)体(他以反)街 gīti儗(研以反)底吟 bīdhīraccha味地啰縒巷 nāda曩(引)娜吼 rūṣṭa噜瑟吒(二合)瞋 hasita贺枲多笑 maṅgalya矒誐里也(二合)吉 amaṅgalya阿矒誐里也(二合)凶 cchana亲(去)曩绝 śikhara始佉啰岭 nava曩嚩新 aṃkura盎矩啰芝 ākaśavarṇa阿(引)迦舍嚩(无割反)罗拏(二合)碧 pīṇā庇(引)拏(引)危 kuja君(去)惹(自罗切)峦 purāṇa补啰(引)拏旧 kesara计娑罗蘂 kusadbhavarṇa俱逊婆韈罗拏(二合)红 udghaḍa嗢娜迦(二合)拏解 vanvana缚怛缚(二合)曩带 pathya钵体也(二合)宜 ākraṣa阿(引)迦罗(二合)洒攀 bhagga畔誐(重)折 sāmanya娑(引)摩儞也(二合)(鼻)共 āmana阿娑曩(半音)鄙 kṣatraṃ乞差(二合)怛览(二合)田 ghara伽(上)啰家 pitāmahā比多(引)摩诃翁 deya禰也给 ārāma阿(引)罗(引)摩园 riṣi哩使仙 vṛkṣa没哩(二合)乞叉(二合)树 mṛga摩哩(二合)誐鹿 udyānaṃ乌儞也(二合)(引)南苑 raja啰(引)惹王 koṭṭa句吒(重)城 kutya俱底也(二合)薜 gṛha仡哩(二合)贺(上)舍 ṭaṅga吒(吒降反)誐梨 biṣaya尾洒也国 kalpa迦攞跛(二合)劫 anamana阿曩摩曩比 callani左攞(重)儞罗 sādhana娑(引)驮曩营 marivartta跛哩韈(无拨反)多回 avaloka阿嚩路迦顾 prīti必利(二合)底恋 atya阿底也(二合)别 pakāra跛迦(引)罗报 ākaṃkṣa阿(引)航(上)乞洒(二合)望 prasada钵罗(二合)娑娜恩 jāta惹(引)多生 kukuṭa矩俱吒鸡 śikhara始佉(上)啰峯 attarāna頞多啰(引)曩隐 asthaka阿娑体(二合)迦骨 nāga曩(引)誐龙 cchidra七捺啰(二合)穴 acṛśya阿湿哩(二合)舍也(二合)潜 saṃstanaṃ僧娑多(二合)喃形 dhyāna?(引)曩禅 nadī曩儞(儞以反)(引)河 panīyaṃ播儞(引)演水 gambhīra严鼻(引)啰浚 śīra施(引)啰戒 girimurva儗哩没(引)驮巘 śaila势攞岩 svaccha娑嚩(二合)縒清 kuvja俱嚩惹(二合)俯 karūṇi迦噜抳悲 raja啰惹(上)尘 sīmā枲(引)摩(引)界 yathā也他(引)犹 maryāda摩哩也(二合)(引)娜式 nivāraya儞缚(引)啰也遮 icchati伊(上)縒(上)底听 mautrī每怛唎(二合)(引)慈 patāka跛多(引)迦幡 sadā娑娜(引)永 kapa剑跛祛 prajñāmati钵罗(二合)惹摩底慧 ulka嗢攞迦(二合)炬 dīrgha儞(宁一反)伽长 prabha波罗(二合)婆荧 aḍalagna阿弩攞琅曩(二合)扶 sīmasanvi枲(引)摩散地关 ṣaṭ杀吒(半)六 gati誐底趣 udghaḍa嗢娜伽(二合)拏开 dhephita弟纰多围 daśa捺舍十 addhakara頞驮迦(引)啰冥 apanaya阿跛曩也振 bhīta批多除 svitajvala湿尾(二合)多入嚩(二合)攞虐 biṣa尾洒毒 hastakṣatra曷娑多(二合)诺刹怛罗轸 kṣānti乞铲(二合)(引)底忍 kṛṣṇa讫哩(二合)瑟拏黔 śapaāścarya舍跛阿室左(二合)哩也(二合)灵 vyūha弭庾(二合)(引)贺严 iryapathā伊哩也(二合)跛他(上)仪 pratimā钵罗(二合)底摩(引)像 gandhakuṭimaṇḍapa誐驮矩知曼拏跛殿 likha理佉(上)写 modhati慕驮底勘 śreṣṭa室隷(二合)瑟姹(二合)尊 sutraṃ素怛缆(二合)经 buddha没驮佛 dharmma达磨法 sthana娑他(二合)曩处 saṃgha僧伽僧 anusmaraṇa阿弩娑摩(二合)啰拏念 āpatti阿钵底罪 laghuka攞具迦轻 raya罗也位 prārtha钵啰(二合)(引)啰他(二合)幸 tatkāla怛得迦(二合)(引)攞当 prakrama钵啰(二合)讫罗(二合)摩修 vyavasthā弭也(二合)嚩娑他(二合)(引)轨 śakaṭapatha舍迦吒跛他辙 niyata儞也多毕 phokka扑迦(重)至 nirvāṇa儞(儞逸反)缚(引)拏涅盘 nagaraṃ曩誐囕城 kaṣaya迦(引)洒也袈裟 cīvara支嚩罗衣 karaka迦啰迦瓶 pratra钵罗(二合)怛罗(二合)钵 śayana舍也曩卧 āsana阿(引)娑曩具 vastra嚩娑怛啰(三合)衣 parhyaṇa钵贺也(二合)拏裳 ghana伽曩厚 rātrophana啰(引)怛路(二合)颇曩被 paraṇa钵啰拏盛 tavana多嚩曩柜 ekapuṭā曀迦补吒(引)单 śaṭa舍吒(上)裙 praseva钵啰(二合)细嚩帒 śāpatri戍钵底哩(二合)藏 prāṇaka钵罗(二合)(引)拏迦虫 puṣaka布洒迦鼠 trasta怛啰(二合)娑多(二合)恐 carvati拶嚩底啮 dauvana道缚曩浣 śāṣaṇa戍洒拏晒 prasāra钵罗(二合)娑(引)啰舒 bikasa尾迦娑(上)张 varṇakamvala韈拏剑摩攞氍毹 priṅga必陵誐绫 citra质怛罗锦 sucikarmma素止羯磨绣 tulāyi妬攞(引)以褥 praṇīta钵啰(二合)尼(引)多芳 praṇala钵罗(二合)拏(引)攞檐 graha乞哩(二合)贺宇 vanya嚩儞也萧 saṃcya僧思也洒 manda满娜缓 kṣamaṇa乞縒(二合)跛拏掉 suvarṇu苏韈拏(重)铿 śavya舍弭也(二合)(入)锵 asti曷悉底(二合)有 lajja攞惹(重)(引)耻 ganvile献地隷艾 durgandha讷献驮臭 nāsti曩(引)悉底(二合)无 jugupsā儒虞波娑(二合)(引)嫌 kastori迦娑妬(二合)利麝 dhuma度波香 stotra娑妬(二合)怛罗(二合)赞 stavadi娑多(二合)缚(引)宁(宁以反)咏 gāyi誐以歌 turī覩唎(引)管 bimula尾补攞博 jūta儒(引)多奕 sura苏(上)啰酒 kaṃji建尔(此以反)酱 vrahma没罗(二合)憾磨(二合)梵 svara娑嚩(二合)啰音 cchaṭika舍置迦弹 jihva尔贺嚩(二合)舌 siddhaṃ悉昙 mara摩多莫 bismara尾娑摩(二合)啰忘 praṇidhāna钵罗(二合)尼(尼曳反)驮(引)曩愿 etatu曀多覩兹 labha攞婆(上)利 prasveda钵啰(二合)娑吠(二合)娜润 sarva萨嚩总 nasati那悉地洽 utneka嗢怛襄迦无 sīmā枲(引)摩(引)疆 tāvatu多(引)缚覩且 aṅga盎誐题 aṣṭa阿瑟吒(二合)八 śata舍多百 anya頞儞也(二合)余 samatā娑摩哆(引)皆 nipuṇa儞补拏审 pratyavekṣa钵罗(二合)底也(二合)吠乞洒(二合)详 śīghra施伽罗(二合)早 kārya迦(引)里也(二合)须 abhyāsa阿毗也(二合)(引)娑习 adbhuta曷娜步(二合)多奇 vyakhyāna弭也(二合)佉也(二合)(引)曩说 ādi阿(引)儞(儞以反)始 varttate韈多(重)帝可 pratipanta钵啰(二合)底半曩向 para跛啰他 deśa禰舍乡 kṣaṇika乞洒(二合)抳迦聊 śarīraprakaśaḥ设哩(引)啰钵罗(二合)迦(引)铄申 śikṣā式乞叉学 bhāṣa婆(引)洒语 ādaśa阿(引)捺舍样 īccha伊(引)縒岂 iccha一縒欲 yaśa也舍耽 lekhaḥ隷法(上)文 likhaḥ理佉(入)章 ādi阿(引)儞(宁以反)初 hetu系覩因 karmma羯磨业 bipākapratyuvaca尾播迦钵罗(二合)底庾缚(引)左报 aśṛta阿室哩(二合)多托 pratibimca钵罗底尾摩借形 mātu摩(引)覩母 garbha蘖婆胎 ā阿(引)无 bidyā尾儞也(二合)(引)明 vīja味惹种 putra补怛罗子 kṛyā讫哩(二合)也(引)造 kāraka迦(引)啰迦作 mula慕攞根 vābi嚩(引)尾栽 bijñāna尾枳攘(二合)(引)曩识 sapuha娑慕贺(上)聚 hetu系覩因 undita嗢体(他以反)多起 nama曩(引)摩名 rūpa噜(引)跛色 lakṣaṇa洛乞叉(二合)拏相 māśṛnyā摩(引)室哩(二合)儞也(二合)依 ṣaḍā洒拏(引)六 yatanaṃ也多南处 bhavati婆嚩底既 kaṃpa剑跛剖 sparśaṣṭa娑钵(二合)罗舍瑟吒(二合)触 aṅga盎誐支 punarapi布曩啰庇复 pheḍa币荼推 vedana吠娜曩受 iṣṭa伊瑟吒(二合)爱 tṛṣṇā怛哩(二合)瑟拏(二合)(引)贪 biṣaya尾洒也境 gṛhṇa疙哩(二合)佷拏(二合)取 asti阿悉底(二合)有 etatu曀多覩斯 udghaḍa嗢娜伽(二合)拏开 dṛṣṭa涅哩(二合)瑟吒见 jāta惹(引)多生 cyakta籍多虽 tuṣṭa覩瑟吒(二合)喜 vṛddha没哩(二合)驮老 mṛta摩哩(二合)多死 nivartta儞韈多还 rudanatu噜娜曩覩哀 udvega嗢弟誐忧 karuṇa迦噜拏悲 purvaanādi补(晡设反)嚩阿曩(引)儞(宁以反)始 gata誐多去 duḥkha耨佉(上)苦 kleśa讫隷(二合)奢恼 atta阿多(重)终 āgata阿(引)誐多来 yathā也他(引)如 cakra斫讫罗(二合)轮 ghaṭaka伽吒迦环 sya写之 parivartta跛哩韈多转 yadi也儞(宁以反)若 kāṇḍa建(引)拏箭 sya写之 śīghrū施伽路(二合)催 kuśala矩舍攞善 vāsa嚩(引)娑居 deva禰嚩天 udyana嗢儞也(二合)曩苑 birūpa尾噜(引)跛恶 sghāna娑伽(二合)(引)曩处 uṣṇa坞瑟拏(二合)煻 kṣārū乞洒(二合)(引)路煨 bidyā尾儞也(二合)(引)明 avaśya阿缚始演(二合)可 śraddhā室啰(二合)驮信 vahudakaśava嚩虎娜迦舍嚩浩 kṣama乞叉(二合)摩宁 tarka怛迦猜 catvāra左多嚩(引)啰四 jāti惹(引)底生 puna补曩频 patati钵多底落 taṭaka多吒迦泊 ṣatyonī洒覩愈(二合)儞六趣 kati迦底几 avartta阿韈多徘 nivartta儞韈多徊 snaha娑曩(二合)贺眷 vacanaṃ嚩左南言 prakāśa钵啰(二合)迦(引)舍明 jñāna惹拏(二合)(引)曩智 vatta嚩多(重)者 vastu嚩娑覩(二合)事 myakta藐多可 ghatita伽底多伤 kaṣṭa迦瑟吒(二合)哉 śīra始啰头 akṣi恶乞使目 karṇa羯拏耳 nasa曩娑鼻 uṣṭa污瑟吒(二合)唇 asya阿(引)写口 daṃṣṭra能(上)沙吒罗(三合)(引)牙 gala誐攞咽 lalāṭa攞攞(引)吒额 grīvā纥哩(二合)缚(引)项 romā路摩(引)毛 vāla嚩(引)攞发 jihva尔贺嚩(二合)舌 medheṭa迷弟吒卷 kroḍa句路(二合)拏胸 lamvita蓝弭多悬 tālu哆(引)噜喉 bhinna牝曩缺 skandha娑建(二合)驮肩 nakha曩佉(上)甲 vahu嚩虎臂 sandhi散地腕 paraspara跛啰娑波(二合)罗相 lagna洛仡曩(二合)连 snayu娑曩(二合)庾筋 sirā枲啰(引)脉 vraṇa没啰(二合)拏疮 pāma播摩疥 aṅgule盎虞隷指 parva钵嚩节 sahiṇa萨呬拏纤 stana娑多(二合)曩骈 kaṭi迦置腰 pṛṣṭa跛哩(二合)瑟姹(二合)背 ghanara伽曩罗乳 pāraśva播(引)罗湿嚩(二合)肋 vṛka没力(二合)迦肾 aṅguśa盎虞舍勾 ākarṣa阿(引)羯洒牵 nabhi曩毗(上)脐 dvau弩舞(二合)(引)面 pāraśva播(引)啰湿嚩(二合)脇 aṃttra盎怛罗(二合)肠 peṭṭā闭吒(重)(引)肚 eka曀迦(上)一 pāraśva播(引)啰湿嚩(二合)边 guthā虞他屎 mutra母怛罗(二合)尿 bharita婆(上)哩多充 bharita婆哩多塞 svija娑比(二合)惹臗 kaṭipārśa迦知播(引)罗舍胯 tirisa底哩縒敧 bisata尾娑多偏 carmma拶摩皮 maṅga摩(引)誐肉 asthi阿娑体(二合)骨 majjā满惹(重)(引)髓 pāka播(引)迦脓 rudhira噜地啰血 samanta娑曼多周 pratya钵罗(二合)底也(二合)缘 urū污噜(引)䯗 uru乌噜腿 jaṅgha攘伽(上)? jāḍa惹(引)拏膝 maṇḍala曼拏攞胫 gulpha虞攞颇(二合)腂 cakra斫讫罗(二合)脶 bīṣa庇(引)洒胼 hasta贺娑多(二合)手 pāda播(引)娜足 niścatana儞室制多曩顽 prasupika钵啰(二合)苏(苏色反)比迦痹 sarvakāla萨嚩迦(引)攞恒 vahati嚩贺底流 sreṣpa室隷(二合)澁摩(二合)唾 rāla罗(引)攞涎 ahokaṣṭa阿护迦瑟吒(二合)呜呼 durgandha讷献驮臭 purīṣa补利(引)洒秽 śarīraṃ设利览体 apurva阿补(引)嚩奇哉 manuṣa摩拏洒人 sama娑摩并 prīti必利(二合)底怜 prathana钵罗(二合)他曩请 jānati惹(引)曩底知 jāta惹(引)多生 asti阿悉底(二合)有 aparādha阿跛啰驮过 ma摩莫 tahi多呬向 muta母多死 rājā啰(引)惹(引)王 agrata阿仡啰(二合)多前 cīnā斯曩唐 kṣara乞叉(二合)啰字 sahasra娑贺(上)娑罗(二合)千 mālo摩(引)噜鬘 ārya阿(引)哩也(二合)圣 bhāṣa婆(引)洒语 smapta娑摩跛多竟 梵语千字文(终) kṛtira作 cārya阿闍梨 vahu多 śrūta闻 tripiṭabhadatta三藏 parā胜 māthā义 deva天 sya之 puṇya福 jātta生 matā母 pitra父 cārya师 upādhyā和上 purva先 gāmi行 sarva一切 satva有情 anuttara无上 sa正 mya等 ksaṃ正 vodhaya觉 vīrya精进 devana天此 likhita写 satvā有情 kuśala善 jataṃ生 梵唐消息(附) deva泥嚩天 pṛthivī卑哩底尾地 aditya阿儞底也(二合)日 candra先太罗月 dakṣatra那乞叉(二合)怛罗(二合)星 vāta嚩(引)多风 vṛṣṭi嚩哩(二合)史吒雨 hima呬摩云 abhra阿婆罗(二合)阴 nirmala涅摩洛晴 śīta使(引)多寒 uṣṇa于瑟拏热 parvata波罗嚩(二合)多山 vṛkṣa婆力乞叉(二合)树 kaṣṭa迦(引)瑟吒木 pattra钵多罗(二合)叶 puṣpa布史波花 paṣāṇa播洒(引)拏石 pāsuttika波索底迦土 nadi那持河 samudra三文捺罗海 udaka于娜迦水 sikata悉迦多沙 utma于太末高 avatala阿嚩多罗下 mahā摩含大 aghabāla阿佉波罗小 bhalla婆攞好 birūma尾噜(引)波恶 smaṣṭa娑摩瑟吒平 samya三弭也(二合)正 kitaccha纪多车侧 marśva钵罗湿嚩偏 aghrīsādika阿伽里娑侄迦丑 rūpavaṃsa噜波鑁娑端 śaraṇa舍罗拏屋 gṛha仡哩(二合)贺宅 ddhāra驮嚩(二合)罗门 gavakṣa哦嚩乞叉窓 kandara瓦 ghasa伽娑艹 parkiṭa博佉吒塼 kāṇḍa间拏椽 stamvaḥ娑担婆(入)(重呼)柱 kumbha句(引)婆井 kandabhadvī建娜波持竈 taṣṭa多瑟吒(二合)椀 kalacī迦攞(引)此(引)匙 kadvī箸 yaṅga竹 naraḍā捺剌柁苇 karaśa迦罗赊瓶 kumbha宫婆瓮 kuṇḍala军拏罗盆 śakaṭarathā舍迦吒罗他车 paśu波戍牛 aśva阿湿嚩羊 haya可野马 khara佉(上)啰驴 uṣṭrakarabha乌瑟吒罗迦罗婆驼 śvāna湿婆那狗 pājī波(引)尔(引)鹰 seṇa势拏鸡 makṣiṇa波乞史拏鸟 mṛga末栗哦兽 bhūta步多鬼 yakṣa野乞叉神 garja蘖惹象 pādā波(引)娜(引)与 utkṣi欝底乞叉擎 tehi泥呬运 tanaya多乃野打 māraya摩罗也杀 jīvada尔(引)鑁多活 kṣighra乞史(二合)伽罗(二合)急 canaiśithila舍乃室体罗缓 ṭīpa智波紧 kalāpa迦啰(引)波束 vandha满驮缚 śira室罗头 bārakeśa婆罗计舍发 bhrū补噜眉 cakṣu斫乞蒭眼 nasa曩娑鼻 karṇu迦啰拏(二合)耳 sāsyu阿(引)娑喻口 gaṇḍa键拏颊 uṣṭa乌瑟吒唇 jihva尔贺嚩(二合)舌 daṃṣṭra坛瑟吒罗牙 danta坛怛齿 mukha目佉面 grīva疑啰嚩项 vakṣu嚩乞蒭胸 hasta贺娑多手 pada波驮脚 pṛṣṭa钵力(二合)瑟吒(二合)脊 kukṣi俱乞史肚 hṛdāya呵哩娜也心 mana末那意 dāsa驮(引)娑奴 dasi驮斯婢 katvavara迦多嚩婆罗兵 suvarṇḍa素韈拏金 rumya卢波也银 pamya波拏钱 paṭṭa波吒(重)绢 uṣvrī乌史婆罗布 cittra七多罗锦 musāra母娑(引)啰玉 ratna啰多那宝 svasva莎缚娑陀安稳 pṛccha波里车问讯 pittra卑跢罗父 mātā莾(引)多(引)母 jeṣṭabhrāta请瑟吒(二合)部罗(引)多兄 tranyasabhrātā迦儞也(二合)娑部罗多弟 jeṣṭabhagini请瑟吒(二合)婆疑儞姊 kanyasabhagini迦儞也(二合)娑婆疑儞(引)妹 madhura摩头罗甘 tikta土多苦 aṃvṛ暗婆里酢 ṭhāṅga党哦梨 trapusa多罗布娑黄瓜 guyara俱夜罗瓜 varaha嚩罗呵楮 śaya舍也纸 maṣi摩史墨 kalāma迦攞(引)么笔 rikha里佉书 gaṇata哦拏多算 eka曀迦一 ddhaya驮婆野二 traya多罗也三 catura者都罗四 paṃca半者五 ṣaṭī娑智六 sapta娑波多七 aṣṭa阿瑟吒(二合)八 nava那嚩九 daśa驮舍十 biśa尾舍二十 triśa咥林舍三十 catvariśa左多婆罗舍四十 paṃcāśa半左(引)舍五十 ṣaṣṭīśa娑瑟知舍六十 sapta娑波多七十 aṣati阿舍底八十 nabati那婆底九十 śata设多百 sahasra娑贺娑罗千 nayuta那逾多万 lakṣa攞乞叉亿 koṭī俱智兆 dhanivāṃ陀尼梵富 kulīna俱里那贵 nīca贱 daridra娜哩捺罗(二合)(引)贫 vahu嚩睺多 staka娑多迦少 dīrgha陈啰伽长 hrasva呵罗莎婆短 sunu索乃儿 putra布多罗子 nuhi讷呬女 bharya婆里也妻 patti钵底妾 rāja罗惹王 paraṇayaka钵罗拏野迦臣 ṭakura吒俱罗宫 pṛgu波里瞿米 aṭakaṇi阿吒迦抳麫 idhana伊陀那柴 agāra阿哦罗炭 bhasma婆娑摩灰 agni阿疑儞(二合)火 taila带攞油 ghṛta伽哩(二合)多酥 mākṣīka摩乞叉迦蜜 śuṇṭha戍拏吒(二合)姜 nāṃraṃga览哦橘 gīta疑多歌 dṛtya那里底也舞 veri吠里鼓 vaśa万舍笛 bīna尾那箜篌 sughāṣaka索伽沙迦笙 vaṇḍanya嚩怒儞也学问 ayasa阿夜娑辛 duḥkha特佉苦 dūra怒(引)罗远 sami娑弭近 daiaṇasya忧 karuṇa迦噜拏悲 rudana噜驮那哭 hasya呵娑也(二合)笑 vacana嚩左那语 abhigamana阿尾哦摩那迎 anuprajana阿耨婆罗惹那送 bandana万驮那拜 namaskara曩摩索迦罗跪 ākrośa阿(去)矩卢舍骂 maribhāṣaṇa波里婆(引)沙拏辱 ddheṣa弟沙瞋 roṣa噜沙喜 ahaṃ阿含我 tvantu多梵都儞 svaccha娑嚩(二合)车清 karṣa迦罗沙浊 gaṃbhīra俨毗罗深 laddha攞驮浅 prāpta钵啰(二合)(引)波多(二合)得 biniga失 matsarya悭 labha攞婆贪 vyāpāta嫉 abhidya阿毕儞也妬 bhikṣa尾乞叉乞 yāca夜(引)左索 prokṣa波礼乞者求 gaveṣe觅 bhaya婆野恐 cchabhita车美多怖 marga摩罗哦道 kuśala俱舍攞善 svara萨嚩(二合)啰音 śavda摄那声 jñātaṃ惹抳担知 naṅanita那仰抳多不知 dṛṣṭa涅哩(二合)瑟吒(二合)见 napaśyami捺波舍也(二合)(引)弭不见 verijāhi弊里惹(引)呬识 nabijñāta那尾惹那多不识 śrūta输噜(二合)多闻 naśrūta曩输噜(二合)多不闻 bivodha尾冒驮觉 nabibuddha那尾没驮不觉 medya昧娜也酒 maṅga么(引)(上)誐肉 maṇḍa摩拏饼 śāka舍(引)迦菜 iṣṭa伊瑟吒爱 apriya阿毕里(二合)耶憎 tinda嫌 puttra弗多罗子 pauttra苞多罗孙 ahṛya阿吉里也唤 prahmaṇa钵罗拏客 svami莎嚩(二合)弭主 maryāda摩里也驮礼 artha曷罗他(二合)义 śraddhā舍罗驮信 śānta舍阑多困 nipantra?半多罗请 prabhaśa波罗(二合)婆舍明 andhakāra暗吐迦(引)啰暗 kaṭi迦知腰 jāḍa惹(引)拏膝 caṃkuma相矩摩行 tiṣṭa底瑟吒(二合)住 śauta澡多卧 khaṭṭa佉吒床 talasī多攞四席 navada捺婆娜毡 bitāna尾跢那毾 śvanaṣa靴 pula补攞鞋 masyamīna末写弭(引)那鱼 pakṣa播乞叉熟 bhukṣa部乞叉饥 bhyapta弊波多饱 mattakṣīva末多乞叉缚醉 naṣida娜史(引)吒坐 uttiṣṭa欝底(上)瑟吒起 dhava陀缚走 megha铭伽云 śveta室制多白 kṛṣṭa讫里史拏黑 nīla?(引)攞青 lohita路(引)呬(上)多赤 jaṃbura乳耄啰紫 palāśa波攞(引)舍绿 urdhva欝嚩上 avatara阿嚩多罗下 sulī孙隣胡 cīna振那汉 raśmi罗湿弭(二合)光 kuttya俱多也墙 paryaṇa钵里也拏院 pāpa播波罪 aparādha阿跛啰(引)陀过 puṇya布拏也(二合)福 guṇa瞿拏德 uttama乌跢摩胜 hīna呬那劣 dṛḍha㖏哩(二合)荼坚 sāra娑(引)啰固 sutra素跢罗经 binaya毗那野律 pṛthabhajjana跛栗他婆惹那凡 ārya阿(引)哩也(二合)圣 evaṃ曀鑁是 naiva非 praṇadha钵罗抳地愿 agaccha阿哦车来 gaccha哦车去 barbhasukha韈嚩苏佉消息 sutoṣa率都沙欢乐 vaira恨 purṇu布啰拏满 梵唐消息(终) 件书以元庆八年正月二十三日始经四日写惟海上人之本讫焉三井寺唐院比丘良勇记